Truyện Phật Giáo - Đại Tạng Kinh - Download - Nghe Mp3 - Pháp Âm Tịnh Độ - Chinese Buddhism - Tripitaka Koreana - Taishō Tripiṭaka - Tibet Tipiṭaka - Pāḷi Tipiṭaka - Qianlong Tripitaka - 乾隆大藏經 - Tipiṭaka (Pāli), Tripiṭaka (Sanskrit: त्रिपिटक) - Kinh Nikaya mp3 1 - Kinh Nikaya mp3 2 - Video Pháp Âm 1 - Video Pháp Âm 2 - Chùa Khai Nguyên - Phật Sự Tản Viên - Phật Sự Thủ Đô - In Kinh Sách Tản Viên
Kinh Phật Tiếng Việt 
Kinh Điển Phiên Âm 
Tài Liệu Phật Học 
ENAAA
» Tâm Kinh 



Tam-Kinh.pdf 178.53 Kb
prajna-paramita-hrdaya-sutram-voice
prajna-paramita-hrdaya-sutram

|| prajñā-pāramitā-hṛdaya-sūtram
| āryāvalokiteśvaro bodhisattvo gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo
| vyavalokayati sma pañca-skandhāḥ tāṃś ca svabhāva-śūnyān paśyati sma
| iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpān na pṛthak śūnyatā śūnyatāyā na pṛthag rūpaṃ
| yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpam
| evam eva vedanā-saṃjñā-saṃskāra-vijñānāni
| iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā amalā avimalā anonā aparipūrṇāḥ
| tasmāc chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānam
| na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi
| na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ
| na cakṣur-dhātur yāvan na mano-vijñāna-dhatuḥ na-vidyā na āvidyā na vidyā-kṣayo na-āvidyā-kṣayo yāvan na jarā-maraṇaṃ na jarā-maraṇa-kṣayaḥ
| na duḥkha-samudaya-nirodha-mārgā na jñānaṃ na prāptiḥ
| tasmād aprāptitvād bodhisattvānāṃ prajñāpāramitām āśritya viharaty acitta-āvaraṇaḥ
| citta-āvaraṇa-nāstitvād atrasto viparyāsa-atikrānto niṣṭha-nirvāṇaḥ
| tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñā-pāramitām āśritya anuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ
| tasmāj jñātavyaṃ prajñā-pāramitā mahā-mantro mahā-vidyā-mantro’nuttara-mantro’samasama-mantraḥ sarva-duḥkha-praśamanaḥ satyam amithyatvāt
| prajñā-pāramitāyām ukto mantraḥ tadyathā gate gate pāragate pārasaṃgate bodhi svāhā
| iti prajñā-pāramitā-hṛdaya-sūtraṃ samāptaṃ ||
Flag Counter